Declension table of ?vyādhayiṣyat

Deva

MasculineSingularDualPlural
Nominativevyādhayiṣyan vyādhayiṣyantau vyādhayiṣyantaḥ
Vocativevyādhayiṣyan vyādhayiṣyantau vyādhayiṣyantaḥ
Accusativevyādhayiṣyantam vyādhayiṣyantau vyādhayiṣyataḥ
Instrumentalvyādhayiṣyatā vyādhayiṣyadbhyām vyādhayiṣyadbhiḥ
Dativevyādhayiṣyate vyādhayiṣyadbhyām vyādhayiṣyadbhyaḥ
Ablativevyādhayiṣyataḥ vyādhayiṣyadbhyām vyādhayiṣyadbhyaḥ
Genitivevyādhayiṣyataḥ vyādhayiṣyatoḥ vyādhayiṣyatām
Locativevyādhayiṣyati vyādhayiṣyatoḥ vyādhayiṣyatsu

Compound vyādhayiṣyat -

Adverb -vyādhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria