Declension table of ?vyādhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevyādhayiṣyamāṇā vyādhayiṣyamāṇe vyādhayiṣyamāṇāḥ
Vocativevyādhayiṣyamāṇe vyādhayiṣyamāṇe vyādhayiṣyamāṇāḥ
Accusativevyādhayiṣyamāṇām vyādhayiṣyamāṇe vyādhayiṣyamāṇāḥ
Instrumentalvyādhayiṣyamāṇayā vyādhayiṣyamāṇābhyām vyādhayiṣyamāṇābhiḥ
Dativevyādhayiṣyamāṇāyai vyādhayiṣyamāṇābhyām vyādhayiṣyamāṇābhyaḥ
Ablativevyādhayiṣyamāṇāyāḥ vyādhayiṣyamāṇābhyām vyādhayiṣyamāṇābhyaḥ
Genitivevyādhayiṣyamāṇāyāḥ vyādhayiṣyamāṇayoḥ vyādhayiṣyamāṇānām
Locativevyādhayiṣyamāṇāyām vyādhayiṣyamāṇayoḥ vyādhayiṣyamāṇāsu

Adverb -vyādhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria