सुबन्तावली ?व्याधयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाव्याधयिष्यमाणः व्याधयिष्यमाणौ व्याधयिष्यमाणाः
सम्बोधनम्व्याधयिष्यमाण व्याधयिष्यमाणौ व्याधयिष्यमाणाः
द्वितीयाव्याधयिष्यमाणम् व्याधयिष्यमाणौ व्याधयिष्यमाणान्
तृतीयाव्याधयिष्यमाणेन व्याधयिष्यमाणाभ्याम् व्याधयिष्यमाणैः व्याधयिष्यमाणेभिः
चतुर्थीव्याधयिष्यमाणाय व्याधयिष्यमाणाभ्याम् व्याधयिष्यमाणेभ्यः
पञ्चमीव्याधयिष्यमाणात् व्याधयिष्यमाणाभ्याम् व्याधयिष्यमाणेभ्यः
षष्ठीव्याधयिष्यमाणस्य व्याधयिष्यमाणयोः व्याधयिष्यमाणानाम्
सप्तमीव्याधयिष्यमाणे व्याधयिष्यमाणयोः व्याधयिष्यमाणेषु

समास व्याधयिष्यमाण

अव्यय ॰व्याधयिष्यमाणम् ॰व्याधयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria