Declension table of ?vyādhayamāna

Deva

NeuterSingularDualPlural
Nominativevyādhayamānam vyādhayamāne vyādhayamānāni
Vocativevyādhayamāna vyādhayamāne vyādhayamānāni
Accusativevyādhayamānam vyādhayamāne vyādhayamānāni
Instrumentalvyādhayamānena vyādhayamānābhyām vyādhayamānaiḥ
Dativevyādhayamānāya vyādhayamānābhyām vyādhayamānebhyaḥ
Ablativevyādhayamānāt vyādhayamānābhyām vyādhayamānebhyaḥ
Genitivevyādhayamānasya vyādhayamānayoḥ vyādhayamānānām
Locativevyādhayamāne vyādhayamānayoḥ vyādhayamāneṣu

Compound vyādhayamāna -

Adverb -vyādhayamānam -vyādhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria