Declension table of ?vyādhayamāna

Deva

MasculineSingularDualPlural
Nominativevyādhayamānaḥ vyādhayamānau vyādhayamānāḥ
Vocativevyādhayamāna vyādhayamānau vyādhayamānāḥ
Accusativevyādhayamānam vyādhayamānau vyādhayamānān
Instrumentalvyādhayamānena vyādhayamānābhyām vyādhayamānaiḥ vyādhayamānebhiḥ
Dativevyādhayamānāya vyādhayamānābhyām vyādhayamānebhyaḥ
Ablativevyādhayamānāt vyādhayamānābhyām vyādhayamānebhyaḥ
Genitivevyādhayamānasya vyādhayamānayoḥ vyādhayamānānām
Locativevyādhayamāne vyādhayamānayoḥ vyādhayamāneṣu

Compound vyādhayamāna -

Adverb -vyādhayamānam -vyādhayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria