Declension table of ?vyādhanīya

Deva

MasculineSingularDualPlural
Nominativevyādhanīyaḥ vyādhanīyau vyādhanīyāḥ
Vocativevyādhanīya vyādhanīyau vyādhanīyāḥ
Accusativevyādhanīyam vyādhanīyau vyādhanīyān
Instrumentalvyādhanīyena vyādhanīyābhyām vyādhanīyaiḥ vyādhanīyebhiḥ
Dativevyādhanīyāya vyādhanīyābhyām vyādhanīyebhyaḥ
Ablativevyādhanīyāt vyādhanīyābhyām vyādhanīyebhyaḥ
Genitivevyādhanīyasya vyādhanīyayoḥ vyādhanīyānām
Locativevyādhanīye vyādhanīyayoḥ vyādhanīyeṣu

Compound vyādhanīya -

Adverb -vyādhanīyam -vyādhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria