सुबन्तावली ?व्याचिख्यासु आ

Roma

स्त्रीएकद्विबहु
प्रथमाव्याचिख्यासु आ व्याचिख्यासु ए व्याचिख्यासु आः
सम्बोधनम्व्याचिख्यासु ए व्याचिख्यासु ए व्याचिख्यासु आः
द्वितीयाव्याचिख्यासु आम् व्याचिख्यासु ए व्याचिख्यासु आः
तृतीयाव्याचिख्यासु अया व्याचिख्यासु आभ्याम् व्याचिख्यासु आभिः
चतुर्थीव्याचिख्यासु आयै व्याचिख्यासु आभ्याम् व्याचिख्यासु आभ्यः
पञ्चमीव्याचिख्यासु आयाः व्याचिख्यासु आभ्याम् व्याचिख्यासु आभ्यः
षष्ठीव्याचिख्यासु आयाः व्याचिख्यासु अयोः व्याचिख्यासु आनाम्
सप्तमीव्याचिख्यासु आयाम् व्याचिख्यासु अयोः व्याचिख्यासु आसु

अव्यय ॰व्याचिख्यासु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria