सुबन्तावली ?व्याचिख्यासिता

Roma

स्त्रीएकद्विबहु
प्रथमाव्याचिख्यासिता व्याचिख्यासिते व्याचिख्यासिताः
सम्बोधनम्व्याचिख्यासिते व्याचिख्यासिते व्याचिख्यासिताः
द्वितीयाव्याचिख्यासिताम् व्याचिख्यासिते व्याचिख्यासिताः
तृतीयाव्याचिख्यासितया व्याचिख्यासिताभ्याम् व्याचिख्यासिताभिः
चतुर्थीव्याचिख्यासितायै व्याचिख्यासिताभ्याम् व्याचिख्यासिताभ्यः
पञ्चमीव्याचिख्यासितायाः व्याचिख्यासिताभ्याम् व्याचिख्यासिताभ्यः
षष्ठीव्याचिख्यासितायाः व्याचिख्यासितयोः व्याचिख्यासितानाम्
सप्तमीव्याचिख्यासितायाम् व्याचिख्यासितयोः व्याचिख्यासितासु

अव्यय ॰व्याचिख्यासितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria