सुबन्तावली ?व्याचिख्यासित

Roma

पुमान्एकद्विबहु
प्रथमाव्याचिख्यासितः व्याचिख्यासितौ व्याचिख्यासिताः
सम्बोधनम्व्याचिख्यासित व्याचिख्यासितौ व्याचिख्यासिताः
द्वितीयाव्याचिख्यासितम् व्याचिख्यासितौ व्याचिख्यासितान्
तृतीयाव्याचिख्यासितेन व्याचिख्यासिताभ्याम् व्याचिख्यासितैः व्याचिख्यासितेभिः
चतुर्थीव्याचिख्यासिताय व्याचिख्यासिताभ्याम् व्याचिख्यासितेभ्यः
पञ्चमीव्याचिख्यासितात् व्याचिख्यासिताभ्याम् व्याचिख्यासितेभ्यः
षष्ठीव्याचिख्यासितस्य व्याचिख्यासितयोः व्याचिख्यासितानाम्
सप्तमीव्याचिख्यासिते व्याचिख्यासितयोः व्याचिख्यासितेषु

समास व्याचिख्यासित

अव्यय ॰व्याचिख्यासितम् ॰व्याचिख्यासितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria