Declension table of vyāḍi

Deva

MasculineSingularDualPlural
Nominativevyāḍiḥ vyāḍī vyāḍayaḥ
Vocativevyāḍe vyāḍī vyāḍayaḥ
Accusativevyāḍim vyāḍī vyāḍīn
Instrumentalvyāḍinā vyāḍibhyām vyāḍibhiḥ
Dativevyāḍaye vyāḍibhyām vyāḍibhyaḥ
Ablativevyāḍeḥ vyāḍibhyām vyāḍibhyaḥ
Genitivevyāḍeḥ vyāḍyoḥ vyāḍīnām
Locativevyāḍau vyāḍyoḥ vyāḍiṣu

Compound vyāḍi -

Adverb -vyāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria