सुबन्तावली ?व्यंसयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाव्यंसयितव्यः व्यंसयितव्यौ व्यंसयितव्याः
सम्बोधनम्व्यंसयितव्य व्यंसयितव्यौ व्यंसयितव्याः
द्वितीयाव्यंसयितव्यम् व्यंसयितव्यौ व्यंसयितव्यान्
तृतीयाव्यंसयितव्येन व्यंसयितव्याभ्याम् व्यंसयितव्यैः व्यंसयितव्येभिः
चतुर्थीव्यंसयितव्याय व्यंसयितव्याभ्याम् व्यंसयितव्येभ्यः
पञ्चमीव्यंसयितव्यात् व्यंसयितव्याभ्याम् व्यंसयितव्येभ्यः
षष्ठीव्यंसयितव्यस्य व्यंसयितव्ययोः व्यंसयितव्यानाम्
सप्तमीव्यंसयितव्ये व्यंसयितव्ययोः व्यंसयितव्येषु

समास व्यंसयितव्य

अव्यय ॰व्यंसयितव्यम् ॰व्यंसयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria