Declension table of vyañjanabhakti

Deva

FeminineSingularDualPlural
Nominativevyañjanabhaktiḥ vyañjanabhaktī vyañjanabhaktayaḥ
Vocativevyañjanabhakte vyañjanabhaktī vyañjanabhaktayaḥ
Accusativevyañjanabhaktim vyañjanabhaktī vyañjanabhaktīḥ
Instrumentalvyañjanabhaktyā vyañjanabhaktibhyām vyañjanabhaktibhiḥ
Dativevyañjanabhaktyai vyañjanabhaktaye vyañjanabhaktibhyām vyañjanabhaktibhyaḥ
Ablativevyañjanabhaktyāḥ vyañjanabhakteḥ vyañjanabhaktibhyām vyañjanabhaktibhyaḥ
Genitivevyañjanabhaktyāḥ vyañjanabhakteḥ vyañjanabhaktyoḥ vyañjanabhaktīnām
Locativevyañjanabhaktyām vyañjanabhaktau vyañjanabhaktyoḥ vyañjanabhaktiṣu

Compound vyañjanabhakti -

Adverb -vyañjanabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria