Declension table of ?vyṛddha

Deva

NeuterSingularDualPlural
Nominativevyṛddham vyṛddhe vyṛddhāni
Vocativevyṛddha vyṛddhe vyṛddhāni
Accusativevyṛddham vyṛddhe vyṛddhāni
Instrumentalvyṛddhena vyṛddhābhyām vyṛddhaiḥ
Dativevyṛddhāya vyṛddhābhyām vyṛddhebhyaḥ
Ablativevyṛddhāt vyṛddhābhyām vyṛddhebhyaḥ
Genitivevyṛddhasya vyṛddhayoḥ vyṛddhānām
Locativevyṛddhe vyṛddhayoḥ vyṛddheṣu

Compound vyṛddha -

Adverb -vyṛddham -vyṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria