Declension table of ?vuvruḍvas

Deva

NeuterSingularDualPlural
Nominativevuvruḍvat vuvruḍuṣī vuvruḍvāṃsi
Vocativevuvruḍvat vuvruḍuṣī vuvruḍvāṃsi
Accusativevuvruḍvat vuvruḍuṣī vuvruḍvāṃsi
Instrumentalvuvruḍuṣā vuvruḍvadbhyām vuvruḍvadbhiḥ
Dativevuvruḍuṣe vuvruḍvadbhyām vuvruḍvadbhyaḥ
Ablativevuvruḍuṣaḥ vuvruḍvadbhyām vuvruḍvadbhyaḥ
Genitivevuvruḍuṣaḥ vuvruḍuṣoḥ vuvruḍuṣām
Locativevuvruḍuṣi vuvruḍuṣoḥ vuvruḍvatsu

Compound vuvruḍvat -

Adverb -vuvruḍvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria