Declension table of ?vuvruḍuṣī

Deva

FeminineSingularDualPlural
Nominativevuvruḍuṣī vuvruḍuṣyau vuvruḍuṣyaḥ
Vocativevuvruḍuṣi vuvruḍuṣyau vuvruḍuṣyaḥ
Accusativevuvruḍuṣīm vuvruḍuṣyau vuvruḍuṣīḥ
Instrumentalvuvruḍuṣyā vuvruḍuṣībhyām vuvruḍuṣībhiḥ
Dativevuvruḍuṣyai vuvruḍuṣībhyām vuvruḍuṣībhyaḥ
Ablativevuvruḍuṣyāḥ vuvruḍuṣībhyām vuvruḍuṣībhyaḥ
Genitivevuvruḍuṣyāḥ vuvruḍuṣyoḥ vuvruḍuṣīṇām
Locativevuvruḍuṣyām vuvruḍuṣyoḥ vuvruḍuṣīṣu

Compound vuvruḍuṣi - vuvruḍuṣī -

Adverb -vuvruḍuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria