Declension table of ?vuvruḍāna

Deva

NeuterSingularDualPlural
Nominativevuvruḍānam vuvruḍāne vuvruḍānāni
Vocativevuvruḍāna vuvruḍāne vuvruḍānāni
Accusativevuvruḍānam vuvruḍāne vuvruḍānāni
Instrumentalvuvruḍānena vuvruḍānābhyām vuvruḍānaiḥ
Dativevuvruḍānāya vuvruḍānābhyām vuvruḍānebhyaḥ
Ablativevuvruḍānāt vuvruḍānābhyām vuvruḍānebhyaḥ
Genitivevuvruḍānasya vuvruḍānayoḥ vuvruḍānānām
Locativevuvruḍāne vuvruḍānayoḥ vuvruḍāneṣu

Compound vuvruḍāna -

Adverb -vuvruḍānam -vuvruḍānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria