Declension table of ?vuṇṭyamānā

Deva

FeminineSingularDualPlural
Nominativevuṇṭyamānā vuṇṭyamāne vuṇṭyamānāḥ
Vocativevuṇṭyamāne vuṇṭyamāne vuṇṭyamānāḥ
Accusativevuṇṭyamānām vuṇṭyamāne vuṇṭyamānāḥ
Instrumentalvuṇṭyamānayā vuṇṭyamānābhyām vuṇṭyamānābhiḥ
Dativevuṇṭyamānāyai vuṇṭyamānābhyām vuṇṭyamānābhyaḥ
Ablativevuṇṭyamānāyāḥ vuṇṭyamānābhyām vuṇṭyamānābhyaḥ
Genitivevuṇṭyamānāyāḥ vuṇṭyamānayoḥ vuṇṭyamānānām
Locativevuṇṭyamānāyām vuṇṭyamānayoḥ vuṇṭyamānāsu

Adverb -vuṇṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria