Declension table of ?vuṇṭyamāna

Deva

NeuterSingularDualPlural
Nominativevuṇṭyamānam vuṇṭyamāne vuṇṭyamānāni
Vocativevuṇṭyamāna vuṇṭyamāne vuṇṭyamānāni
Accusativevuṇṭyamānam vuṇṭyamāne vuṇṭyamānāni
Instrumentalvuṇṭyamānena vuṇṭyamānābhyām vuṇṭyamānaiḥ
Dativevuṇṭyamānāya vuṇṭyamānābhyām vuṇṭyamānebhyaḥ
Ablativevuṇṭyamānāt vuṇṭyamānābhyām vuṇṭyamānebhyaḥ
Genitivevuṇṭyamānasya vuṇṭyamānayoḥ vuṇṭyamānānām
Locativevuṇṭyamāne vuṇṭyamānayoḥ vuṇṭyamāneṣu

Compound vuṇṭyamāna -

Adverb -vuṇṭyamānam -vuṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria