Declension table of ?vuṇṭyamāna

Deva

MasculineSingularDualPlural
Nominativevuṇṭyamānaḥ vuṇṭyamānau vuṇṭyamānāḥ
Vocativevuṇṭyamāna vuṇṭyamānau vuṇṭyamānāḥ
Accusativevuṇṭyamānam vuṇṭyamānau vuṇṭyamānān
Instrumentalvuṇṭyamānena vuṇṭyamānābhyām vuṇṭyamānaiḥ vuṇṭyamānebhiḥ
Dativevuṇṭyamānāya vuṇṭyamānābhyām vuṇṭyamānebhyaḥ
Ablativevuṇṭyamānāt vuṇṭyamānābhyām vuṇṭyamānebhyaḥ
Genitivevuṇṭyamānasya vuṇṭyamānayoḥ vuṇṭyamānānām
Locativevuṇṭyamāne vuṇṭyamānayoḥ vuṇṭyamāneṣu

Compound vuṇṭyamāna -

Adverb -vuṇṭyamānam -vuṇṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria