Declension table of ?vuṇṭya

Deva

NeuterSingularDualPlural
Nominativevuṇṭyam vuṇṭye vuṇṭyāni
Vocativevuṇṭya vuṇṭye vuṇṭyāni
Accusativevuṇṭyam vuṇṭye vuṇṭyāni
Instrumentalvuṇṭyena vuṇṭyābhyām vuṇṭyaiḥ
Dativevuṇṭyāya vuṇṭyābhyām vuṇṭyebhyaḥ
Ablativevuṇṭyāt vuṇṭyābhyām vuṇṭyebhyaḥ
Genitivevuṇṭyasya vuṇṭyayoḥ vuṇṭyānām
Locativevuṇṭye vuṇṭyayoḥ vuṇṭyeṣu

Compound vuṇṭya -

Adverb -vuṇṭyam -vuṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria