Declension table of ?vuṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativevuṇṭitavatī vuṇṭitavatyau vuṇṭitavatyaḥ
Vocativevuṇṭitavati vuṇṭitavatyau vuṇṭitavatyaḥ
Accusativevuṇṭitavatīm vuṇṭitavatyau vuṇṭitavatīḥ
Instrumentalvuṇṭitavatyā vuṇṭitavatībhyām vuṇṭitavatībhiḥ
Dativevuṇṭitavatyai vuṇṭitavatībhyām vuṇṭitavatībhyaḥ
Ablativevuṇṭitavatyāḥ vuṇṭitavatībhyām vuṇṭitavatībhyaḥ
Genitivevuṇṭitavatyāḥ vuṇṭitavatyoḥ vuṇṭitavatīnām
Locativevuṇṭitavatyām vuṇṭitavatyoḥ vuṇṭitavatīṣu

Compound vuṇṭitavati - vuṇṭitavatī -

Adverb -vuṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria