Declension table of ?vuṇṭitavat

Deva

MasculineSingularDualPlural
Nominativevuṇṭitavān vuṇṭitavantau vuṇṭitavantaḥ
Vocativevuṇṭitavan vuṇṭitavantau vuṇṭitavantaḥ
Accusativevuṇṭitavantam vuṇṭitavantau vuṇṭitavataḥ
Instrumentalvuṇṭitavatā vuṇṭitavadbhyām vuṇṭitavadbhiḥ
Dativevuṇṭitavate vuṇṭitavadbhyām vuṇṭitavadbhyaḥ
Ablativevuṇṭitavataḥ vuṇṭitavadbhyām vuṇṭitavadbhyaḥ
Genitivevuṇṭitavataḥ vuṇṭitavatoḥ vuṇṭitavatām
Locativevuṇṭitavati vuṇṭitavatoḥ vuṇṭitavatsu

Compound vuṇṭitavat -

Adverb -vuṇṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria