Declension table of ?vuṇṭita

Deva

NeuterSingularDualPlural
Nominativevuṇṭitam vuṇṭite vuṇṭitāni
Vocativevuṇṭita vuṇṭite vuṇṭitāni
Accusativevuṇṭitam vuṇṭite vuṇṭitāni
Instrumentalvuṇṭitena vuṇṭitābhyām vuṇṭitaiḥ
Dativevuṇṭitāya vuṇṭitābhyām vuṇṭitebhyaḥ
Ablativevuṇṭitāt vuṇṭitābhyām vuṇṭitebhyaḥ
Genitivevuṇṭitasya vuṇṭitayoḥ vuṇṭitānām
Locativevuṇṭite vuṇṭitayoḥ vuṇṭiteṣu

Compound vuṇṭita -

Adverb -vuṇṭitam -vuṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria