Declension table of ?vuṇṭayitavyā

Deva

FeminineSingularDualPlural
Nominativevuṇṭayitavyā vuṇṭayitavye vuṇṭayitavyāḥ
Vocativevuṇṭayitavye vuṇṭayitavye vuṇṭayitavyāḥ
Accusativevuṇṭayitavyām vuṇṭayitavye vuṇṭayitavyāḥ
Instrumentalvuṇṭayitavyayā vuṇṭayitavyābhyām vuṇṭayitavyābhiḥ
Dativevuṇṭayitavyāyai vuṇṭayitavyābhyām vuṇṭayitavyābhyaḥ
Ablativevuṇṭayitavyāyāḥ vuṇṭayitavyābhyām vuṇṭayitavyābhyaḥ
Genitivevuṇṭayitavyāyāḥ vuṇṭayitavyayoḥ vuṇṭayitavyānām
Locativevuṇṭayitavyāyām vuṇṭayitavyayoḥ vuṇṭayitavyāsu

Adverb -vuṇṭayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria