Declension table of ?vuṇṭayitavya

Deva

NeuterSingularDualPlural
Nominativevuṇṭayitavyam vuṇṭayitavye vuṇṭayitavyāni
Vocativevuṇṭayitavya vuṇṭayitavye vuṇṭayitavyāni
Accusativevuṇṭayitavyam vuṇṭayitavye vuṇṭayitavyāni
Instrumentalvuṇṭayitavyena vuṇṭayitavyābhyām vuṇṭayitavyaiḥ
Dativevuṇṭayitavyāya vuṇṭayitavyābhyām vuṇṭayitavyebhyaḥ
Ablativevuṇṭayitavyāt vuṇṭayitavyābhyām vuṇṭayitavyebhyaḥ
Genitivevuṇṭayitavyasya vuṇṭayitavyayoḥ vuṇṭayitavyānām
Locativevuṇṭayitavye vuṇṭayitavyayoḥ vuṇṭayitavyeṣu

Compound vuṇṭayitavya -

Adverb -vuṇṭayitavyam -vuṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria