Declension table of ?vuṇṭayitavya

Deva

MasculineSingularDualPlural
Nominativevuṇṭayitavyaḥ vuṇṭayitavyau vuṇṭayitavyāḥ
Vocativevuṇṭayitavya vuṇṭayitavyau vuṇṭayitavyāḥ
Accusativevuṇṭayitavyam vuṇṭayitavyau vuṇṭayitavyān
Instrumentalvuṇṭayitavyena vuṇṭayitavyābhyām vuṇṭayitavyaiḥ vuṇṭayitavyebhiḥ
Dativevuṇṭayitavyāya vuṇṭayitavyābhyām vuṇṭayitavyebhyaḥ
Ablativevuṇṭayitavyāt vuṇṭayitavyābhyām vuṇṭayitavyebhyaḥ
Genitivevuṇṭayitavyasya vuṇṭayitavyayoḥ vuṇṭayitavyānām
Locativevuṇṭayitavye vuṇṭayitavyayoḥ vuṇṭayitavyeṣu

Compound vuṇṭayitavya -

Adverb -vuṇṭayitavyam -vuṇṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria