Declension table of ?vuṇṭayiṣyat

Deva

NeuterSingularDualPlural
Nominativevuṇṭayiṣyat vuṇṭayiṣyantī vuṇṭayiṣyatī vuṇṭayiṣyanti
Vocativevuṇṭayiṣyat vuṇṭayiṣyantī vuṇṭayiṣyatī vuṇṭayiṣyanti
Accusativevuṇṭayiṣyat vuṇṭayiṣyantī vuṇṭayiṣyatī vuṇṭayiṣyanti
Instrumentalvuṇṭayiṣyatā vuṇṭayiṣyadbhyām vuṇṭayiṣyadbhiḥ
Dativevuṇṭayiṣyate vuṇṭayiṣyadbhyām vuṇṭayiṣyadbhyaḥ
Ablativevuṇṭayiṣyataḥ vuṇṭayiṣyadbhyām vuṇṭayiṣyadbhyaḥ
Genitivevuṇṭayiṣyataḥ vuṇṭayiṣyatoḥ vuṇṭayiṣyatām
Locativevuṇṭayiṣyati vuṇṭayiṣyatoḥ vuṇṭayiṣyatsu

Adverb -vuṇṭayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria