Declension table of ?vuṇṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativevuṇṭayiṣyan vuṇṭayiṣyantau vuṇṭayiṣyantaḥ
Vocativevuṇṭayiṣyan vuṇṭayiṣyantau vuṇṭayiṣyantaḥ
Accusativevuṇṭayiṣyantam vuṇṭayiṣyantau vuṇṭayiṣyataḥ
Instrumentalvuṇṭayiṣyatā vuṇṭayiṣyadbhyām vuṇṭayiṣyadbhiḥ
Dativevuṇṭayiṣyate vuṇṭayiṣyadbhyām vuṇṭayiṣyadbhyaḥ
Ablativevuṇṭayiṣyataḥ vuṇṭayiṣyadbhyām vuṇṭayiṣyadbhyaḥ
Genitivevuṇṭayiṣyataḥ vuṇṭayiṣyatoḥ vuṇṭayiṣyatām
Locativevuṇṭayiṣyati vuṇṭayiṣyatoḥ vuṇṭayiṣyatsu

Compound vuṇṭayiṣyat -

Adverb -vuṇṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria