Declension table of ?vuṇṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativevuṇṭayiṣyantī vuṇṭayiṣyantyau vuṇṭayiṣyantyaḥ
Vocativevuṇṭayiṣyanti vuṇṭayiṣyantyau vuṇṭayiṣyantyaḥ
Accusativevuṇṭayiṣyantīm vuṇṭayiṣyantyau vuṇṭayiṣyantīḥ
Instrumentalvuṇṭayiṣyantyā vuṇṭayiṣyantībhyām vuṇṭayiṣyantībhiḥ
Dativevuṇṭayiṣyantyai vuṇṭayiṣyantībhyām vuṇṭayiṣyantībhyaḥ
Ablativevuṇṭayiṣyantyāḥ vuṇṭayiṣyantībhyām vuṇṭayiṣyantībhyaḥ
Genitivevuṇṭayiṣyantyāḥ vuṇṭayiṣyantyoḥ vuṇṭayiṣyantīnām
Locativevuṇṭayiṣyantyām vuṇṭayiṣyantyoḥ vuṇṭayiṣyantīṣu

Compound vuṇṭayiṣyanti - vuṇṭayiṣyantī -

Adverb -vuṇṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria