Declension table of ?vuṇṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevuṇṭayiṣyamāṇā vuṇṭayiṣyamāṇe vuṇṭayiṣyamāṇāḥ
Vocativevuṇṭayiṣyamāṇe vuṇṭayiṣyamāṇe vuṇṭayiṣyamāṇāḥ
Accusativevuṇṭayiṣyamāṇām vuṇṭayiṣyamāṇe vuṇṭayiṣyamāṇāḥ
Instrumentalvuṇṭayiṣyamāṇayā vuṇṭayiṣyamāṇābhyām vuṇṭayiṣyamāṇābhiḥ
Dativevuṇṭayiṣyamāṇāyai vuṇṭayiṣyamāṇābhyām vuṇṭayiṣyamāṇābhyaḥ
Ablativevuṇṭayiṣyamāṇāyāḥ vuṇṭayiṣyamāṇābhyām vuṇṭayiṣyamāṇābhyaḥ
Genitivevuṇṭayiṣyamāṇāyāḥ vuṇṭayiṣyamāṇayoḥ vuṇṭayiṣyamāṇānām
Locativevuṇṭayiṣyamāṇāyām vuṇṭayiṣyamāṇayoḥ vuṇṭayiṣyamāṇāsu

Adverb -vuṇṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria