Declension table of ?vuṇṭayat

Deva

NeuterSingularDualPlural
Nominativevuṇṭayat vuṇṭayantī vuṇṭayatī vuṇṭayanti
Vocativevuṇṭayat vuṇṭayantī vuṇṭayatī vuṇṭayanti
Accusativevuṇṭayat vuṇṭayantī vuṇṭayatī vuṇṭayanti
Instrumentalvuṇṭayatā vuṇṭayadbhyām vuṇṭayadbhiḥ
Dativevuṇṭayate vuṇṭayadbhyām vuṇṭayadbhyaḥ
Ablativevuṇṭayataḥ vuṇṭayadbhyām vuṇṭayadbhyaḥ
Genitivevuṇṭayataḥ vuṇṭayatoḥ vuṇṭayatām
Locativevuṇṭayati vuṇṭayatoḥ vuṇṭayatsu

Adverb -vuṇṭayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria