Declension table of ?vuṇṭayantī

Deva

FeminineSingularDualPlural
Nominativevuṇṭayantī vuṇṭayantyau vuṇṭayantyaḥ
Vocativevuṇṭayanti vuṇṭayantyau vuṇṭayantyaḥ
Accusativevuṇṭayantīm vuṇṭayantyau vuṇṭayantīḥ
Instrumentalvuṇṭayantyā vuṇṭayantībhyām vuṇṭayantībhiḥ
Dativevuṇṭayantyai vuṇṭayantībhyām vuṇṭayantībhyaḥ
Ablativevuṇṭayantyāḥ vuṇṭayantībhyām vuṇṭayantībhyaḥ
Genitivevuṇṭayantyāḥ vuṇṭayantyoḥ vuṇṭayantīnām
Locativevuṇṭayantyām vuṇṭayantyoḥ vuṇṭayantīṣu

Compound vuṇṭayanti - vuṇṭayantī -

Adverb -vuṇṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria