Declension table of ?vuṇṭayamāna

Deva

NeuterSingularDualPlural
Nominativevuṇṭayamānam vuṇṭayamāne vuṇṭayamānāni
Vocativevuṇṭayamāna vuṇṭayamāne vuṇṭayamānāni
Accusativevuṇṭayamānam vuṇṭayamāne vuṇṭayamānāni
Instrumentalvuṇṭayamānena vuṇṭayamānābhyām vuṇṭayamānaiḥ
Dativevuṇṭayamānāya vuṇṭayamānābhyām vuṇṭayamānebhyaḥ
Ablativevuṇṭayamānāt vuṇṭayamānābhyām vuṇṭayamānebhyaḥ
Genitivevuṇṭayamānasya vuṇṭayamānayoḥ vuṇṭayamānānām
Locativevuṇṭayamāne vuṇṭayamānayoḥ vuṇṭayamāneṣu

Compound vuṇṭayamāna -

Adverb -vuṇṭayamānam -vuṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria