Declension table of ?vuṇṭayamāna

Deva

MasculineSingularDualPlural
Nominativevuṇṭayamānaḥ vuṇṭayamānau vuṇṭayamānāḥ
Vocativevuṇṭayamāna vuṇṭayamānau vuṇṭayamānāḥ
Accusativevuṇṭayamānam vuṇṭayamānau vuṇṭayamānān
Instrumentalvuṇṭayamānena vuṇṭayamānābhyām vuṇṭayamānaiḥ vuṇṭayamānebhiḥ
Dativevuṇṭayamānāya vuṇṭayamānābhyām vuṇṭayamānebhyaḥ
Ablativevuṇṭayamānāt vuṇṭayamānābhyām vuṇṭayamānebhyaḥ
Genitivevuṇṭayamānasya vuṇṭayamānayoḥ vuṇṭayamānānām
Locativevuṇṭayamāne vuṇṭayamānayoḥ vuṇṭayamāneṣu

Compound vuṇṭayamāna -

Adverb -vuṇṭayamānam -vuṇṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria