Declension table of ?vuṇṭanīya

Deva

MasculineSingularDualPlural
Nominativevuṇṭanīyaḥ vuṇṭanīyau vuṇṭanīyāḥ
Vocativevuṇṭanīya vuṇṭanīyau vuṇṭanīyāḥ
Accusativevuṇṭanīyam vuṇṭanīyau vuṇṭanīyān
Instrumentalvuṇṭanīyena vuṇṭanīyābhyām vuṇṭanīyaiḥ vuṇṭanīyebhiḥ
Dativevuṇṭanīyāya vuṇṭanīyābhyām vuṇṭanīyebhyaḥ
Ablativevuṇṭanīyāt vuṇṭanīyābhyām vuṇṭanīyebhyaḥ
Genitivevuṇṭanīyasya vuṇṭanīyayoḥ vuṇṭanīyānām
Locativevuṇṭanīye vuṇṭanīyayoḥ vuṇṭanīyeṣu

Compound vuṇṭanīya -

Adverb -vuṇṭanīyam -vuṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria