Declension table of ?vrūsitā

Deva

FeminineSingularDualPlural
Nominativevrūsitā vrūsite vrūsitāḥ
Vocativevrūsite vrūsite vrūsitāḥ
Accusativevrūsitām vrūsite vrūsitāḥ
Instrumentalvrūsitayā vrūsitābhyām vrūsitābhiḥ
Dativevrūsitāyai vrūsitābhyām vrūsitābhyaḥ
Ablativevrūsitāyāḥ vrūsitābhyām vrūsitābhyaḥ
Genitivevrūsitāyāḥ vrūsitayoḥ vrūsitānām
Locativevrūsitāyām vrūsitayoḥ vrūsitāsu

Adverb -vrūsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria