Declension table of ?vrūsayitavya

Deva

NeuterSingularDualPlural
Nominativevrūsayitavyam vrūsayitavye vrūsayitavyāni
Vocativevrūsayitavya vrūsayitavye vrūsayitavyāni
Accusativevrūsayitavyam vrūsayitavye vrūsayitavyāni
Instrumentalvrūsayitavyena vrūsayitavyābhyām vrūsayitavyaiḥ
Dativevrūsayitavyāya vrūsayitavyābhyām vrūsayitavyebhyaḥ
Ablativevrūsayitavyāt vrūsayitavyābhyām vrūsayitavyebhyaḥ
Genitivevrūsayitavyasya vrūsayitavyayoḥ vrūsayitavyānām
Locativevrūsayitavye vrūsayitavyayoḥ vrūsayitavyeṣu

Compound vrūsayitavya -

Adverb -vrūsayitavyam -vrūsayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria