सुबन्तावली ?व्रूसयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रूसयत् व्रूसयन्ती व्रूसयती व्रूसयन्ति
सम्बोधनम्व्रूसयत् व्रूसयन्ती व्रूसयती व्रूसयन्ति
द्वितीयाव्रूसयत् व्रूसयन्ती व्रूसयती व्रूसयन्ति
तृतीयाव्रूसयता व्रूसयद्भ्याम् व्रूसयद्भिः
चतुर्थीव्रूसयते व्रूसयद्भ्याम् व्रूसयद्भ्यः
पञ्चमीव्रूसयतः व्रूसयद्भ्याम् व्रूसयद्भ्यः
षष्ठीव्रूसयतः व्रूसयतोः व्रूसयताम्
सप्तमीव्रूसयति व्रूसयतोः व्रूसयत्सु

अव्यय ॰व्रूसयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria