Declension table of ?vruṭṭā

Deva

FeminineSingularDualPlural
Nominativevruṭṭā vruṭṭe vruṭṭāḥ
Vocativevruṭṭe vruṭṭe vruṭṭāḥ
Accusativevruṭṭām vruṭṭe vruṭṭāḥ
Instrumentalvruṭṭayā vruṭṭābhyām vruṭṭābhiḥ
Dativevruṭṭāyai vruṭṭābhyām vruṭṭābhyaḥ
Ablativevruṭṭāyāḥ vruṭṭābhyām vruṭṭābhyaḥ
Genitivevruṭṭāyāḥ vruṭṭayoḥ vruṭṭānām
Locativevruṭṭāyām vruṭṭayoḥ vruṭṭāsu

Adverb -vruṭṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria