Declension table of ?vruḍyamāna

Deva

MasculineSingularDualPlural
Nominativevruḍyamānaḥ vruḍyamānau vruḍyamānāḥ
Vocativevruḍyamāna vruḍyamānau vruḍyamānāḥ
Accusativevruḍyamānam vruḍyamānau vruḍyamānān
Instrumentalvruḍyamānena vruḍyamānābhyām vruḍyamānaiḥ vruḍyamānebhiḥ
Dativevruḍyamānāya vruḍyamānābhyām vruḍyamānebhyaḥ
Ablativevruḍyamānāt vruḍyamānābhyām vruḍyamānebhyaḥ
Genitivevruḍyamānasya vruḍyamānayoḥ vruḍyamānānām
Locativevruḍyamāne vruḍyamānayoḥ vruḍyamāneṣu

Compound vruḍyamāna -

Adverb -vruḍyamānam -vruḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria