Declension table of vruḍita

Deva

MasculineSingularDualPlural
Nominativevruḍitaḥ vruḍitau vruḍitāḥ
Vocativevruḍita vruḍitau vruḍitāḥ
Accusativevruḍitam vruḍitau vruḍitān
Instrumentalvruḍitena vruḍitābhyām vruḍitaiḥ vruḍitebhiḥ
Dativevruḍitāya vruḍitābhyām vruḍitebhyaḥ
Ablativevruḍitāt vruḍitābhyām vruḍitebhyaḥ
Genitivevruḍitasya vruḍitayoḥ vruḍitānām
Locativevruḍite vruḍitayoḥ vruḍiteṣu

Compound vruḍita -

Adverb -vruḍitam -vruḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria