Declension table of ?vruḍat

Deva

NeuterSingularDualPlural
Nominativevruḍat vruḍantī vruḍatī vruḍanti
Vocativevruḍat vruḍantī vruḍatī vruḍanti
Accusativevruḍat vruḍantī vruḍatī vruḍanti
Instrumentalvruḍatā vruḍadbhyām vruḍadbhiḥ
Dativevruḍate vruḍadbhyām vruḍadbhyaḥ
Ablativevruḍataḥ vruḍadbhyām vruḍadbhyaḥ
Genitivevruḍataḥ vruḍatoḥ vruḍatām
Locativevruḍati vruḍatoḥ vruḍatsu

Adverb -vruḍatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria