Declension table of ?vruḍantī

Deva

FeminineSingularDualPlural
Nominativevruḍantī vruḍantyau vruḍantyaḥ
Vocativevruḍanti vruḍantyau vruḍantyaḥ
Accusativevruḍantīm vruḍantyau vruḍantīḥ
Instrumentalvruḍantyā vruḍantībhyām vruḍantībhiḥ
Dativevruḍantyai vruḍantībhyām vruḍantībhyaḥ
Ablativevruḍantyāḥ vruḍantībhyām vruḍantībhyaḥ
Genitivevruḍantyāḥ vruḍantyoḥ vruḍantīnām
Locativevruḍantyām vruḍantyoḥ vruḍantīṣu

Compound vruḍanti - vruḍantī -

Adverb -vruḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria