Declension table of ?vruḍamānā

Deva

FeminineSingularDualPlural
Nominativevruḍamānā vruḍamāne vruḍamānāḥ
Vocativevruḍamāne vruḍamāne vruḍamānāḥ
Accusativevruḍamānām vruḍamāne vruḍamānāḥ
Instrumentalvruḍamānayā vruḍamānābhyām vruḍamānābhiḥ
Dativevruḍamānāyai vruḍamānābhyām vruḍamānābhyaḥ
Ablativevruḍamānāyāḥ vruḍamānābhyām vruḍamānābhyaḥ
Genitivevruḍamānāyāḥ vruḍamānayoḥ vruḍamānānām
Locativevruḍamānāyām vruḍamānayoḥ vruḍamānāsu

Adverb -vruḍamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria