Declension table of ?vruḍamāna

Deva

NeuterSingularDualPlural
Nominativevruḍamānam vruḍamāne vruḍamānāni
Vocativevruḍamāna vruḍamāne vruḍamānāni
Accusativevruḍamānam vruḍamāne vruḍamānāni
Instrumentalvruḍamānena vruḍamānābhyām vruḍamānaiḥ
Dativevruḍamānāya vruḍamānābhyām vruḍamānebhyaḥ
Ablativevruḍamānāt vruḍamānābhyām vruḍamānebhyaḥ
Genitivevruḍamānasya vruḍamānayoḥ vruḍamānānām
Locativevruḍamāne vruḍamānayoḥ vruḍamāneṣu

Compound vruḍamāna -

Adverb -vruḍamānam -vruḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria