Declension table of ?vruḍamāna

Deva

MasculineSingularDualPlural
Nominativevruḍamānaḥ vruḍamānau vruḍamānāḥ
Vocativevruḍamāna vruḍamānau vruḍamānāḥ
Accusativevruḍamānam vruḍamānau vruḍamānān
Instrumentalvruḍamānena vruḍamānābhyām vruḍamānaiḥ vruḍamānebhiḥ
Dativevruḍamānāya vruḍamānābhyām vruḍamānebhyaḥ
Ablativevruḍamānāt vruḍamānābhyām vruḍamānebhyaḥ
Genitivevruḍamānasya vruḍamānayoḥ vruḍamānānām
Locativevruḍamāne vruḍamānayoḥ vruḍamāneṣu

Compound vruḍamāna -

Adverb -vruḍamānam -vruḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria