Declension table of ?vroḍya

Deva

NeuterSingularDualPlural
Nominativevroḍyam vroḍye vroḍyāni
Vocativevroḍya vroḍye vroḍyāni
Accusativevroḍyam vroḍye vroḍyāni
Instrumentalvroḍyena vroḍyābhyām vroḍyaiḥ
Dativevroḍyāya vroḍyābhyām vroḍyebhyaḥ
Ablativevroḍyāt vroḍyābhyām vroḍyebhyaḥ
Genitivevroḍyasya vroḍyayoḥ vroḍyānām
Locativevroḍye vroḍyayoḥ vroḍyeṣu

Compound vroḍya -

Adverb -vroḍyam -vroḍyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria