Declension table of ?vroḍitavyā

Deva

FeminineSingularDualPlural
Nominativevroḍitavyā vroḍitavye vroḍitavyāḥ
Vocativevroḍitavye vroḍitavye vroḍitavyāḥ
Accusativevroḍitavyām vroḍitavye vroḍitavyāḥ
Instrumentalvroḍitavyayā vroḍitavyābhyām vroḍitavyābhiḥ
Dativevroḍitavyāyai vroḍitavyābhyām vroḍitavyābhyaḥ
Ablativevroḍitavyāyāḥ vroḍitavyābhyām vroḍitavyābhyaḥ
Genitivevroḍitavyāyāḥ vroḍitavyayoḥ vroḍitavyānām
Locativevroḍitavyāyām vroḍitavyayoḥ vroḍitavyāsu

Adverb -vroḍitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria