Declension table of ?vroḍitavya

Deva

NeuterSingularDualPlural
Nominativevroḍitavyam vroḍitavye vroḍitavyāni
Vocativevroḍitavya vroḍitavye vroḍitavyāni
Accusativevroḍitavyam vroḍitavye vroḍitavyāni
Instrumentalvroḍitavyena vroḍitavyābhyām vroḍitavyaiḥ
Dativevroḍitavyāya vroḍitavyābhyām vroḍitavyebhyaḥ
Ablativevroḍitavyāt vroḍitavyābhyām vroḍitavyebhyaḥ
Genitivevroḍitavyasya vroḍitavyayoḥ vroḍitavyānām
Locativevroḍitavye vroḍitavyayoḥ vroḍitavyeṣu

Compound vroḍitavya -

Adverb -vroḍitavyam -vroḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria