सुबन्तावली ?व्रोडिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाव्रोडिष्यन्ती व्रोडिष्यन्त्यौ व्रोडिष्यन्त्यः
सम्बोधनम्व्रोडिष्यन्ति व्रोडिष्यन्त्यौ व्रोडिष्यन्त्यः
द्वितीयाव्रोडिष्यन्तीम् व्रोडिष्यन्त्यौ व्रोडिष्यन्तीः
तृतीयाव्रोडिष्यन्त्या व्रोडिष्यन्तीभ्याम् व्रोडिष्यन्तीभिः
चतुर्थीव्रोडिष्यन्त्यै व्रोडिष्यन्तीभ्याम् व्रोडिष्यन्तीभ्यः
पञ्चमीव्रोडिष्यन्त्याः व्रोडिष्यन्तीभ्याम् व्रोडिष्यन्तीभ्यः
षष्ठीव्रोडिष्यन्त्याः व्रोडिष्यन्त्योः व्रोडिष्यन्तीनाम्
सप्तमीव्रोडिष्यन्त्याम् व्रोडिष्यन्त्योः व्रोडिष्यन्तीषु

समास व्रोडिष्यन्ति व्रोडिष्यन्ती

अव्यय ॰व्रोडिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria